E 533-2 Aparapakṣapārvaṇaśrāddhavidhi

Manuscript culture infobox

Filmed in: E 533/2
Title: Aparapakṣapārvaṇaśrāddhavidhi
Dimensions: 27.2 x 11.2 cm x 14 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1777
Acc No.:
Remarks:


Reel No. E 533-2

Title Aparapakṣapārvaṇaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 11.2 cm

Binding Hole

Folios 14

Lines per Folio 8-10

Foliation figures in the upper left and lower right margins; syllables pā śrā in the left and śrīḥ in the right

Date of Copying ŚS 1777

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha pārvaṇaśrāddhavidhir likhyate ||

tatra prathamaṃ brāhmaṇānāṃ nimaṃtraṇam ||

gomayopalipte prāṃgaṇe dīpaṃ prajvālya pūrvābhimukho bhūtvā viśvedevabrāhmaṇau prathabhaṃ(!) nimaṃtrayet , tāṃbūlādikaṃ viprahaste datvā svavāmapāṇinā vipradakṣiṇajānu spṛṣṭvā svadakṣiṇajānu ca pātayitvā svadakṣiṇahastenādhomukhena satāṃbūlādikam uttānaṃ viprahastaṃ gṛhitvā oṃ aghetyādi amukagotrāṇām asmatpitṛpitāmahaprapitāmahānām amukā'mukā'mukaśarmarṇāṃ(!) sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ śrāddha­saṃbaṃdhināṃ viśveṣāṃ devānāṃ purūravo mādravo nāmnām adyakarttavya­mahālayā­parapakṣāntargatapārvaṇaśrāddhe anena tāṃbūlapuṣpākṣatena tvaṃ mayā nimaṃtritaḥ oṃ nimaṃtrito 'smīti prativacanam punas tat sarvaṃ pūrvavad vidhāya , oṃ adyetyādi amukagotrāṇām asmanmātāmahapramātāmahapramātāmahānām amukā'mukaśarmanāṃ sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ śrāddhasaṃbaṃdhīnāṃ viśveṣāṃ devānāṃ purūravo mādravo nāmnām adyakarttavya­mahālayāparapakṣāntargata­pārvaṇaśrāddhe anena tāṃbūlapuṣpākṣatena tvaṃ mayā nimaṃtritaḥ (fol. 1v1-2r1)


End

'mukaśarmaṇe brāhmaṇāya tubhyam ahaṃ saṃpradade iti brāhmaṇakare utsṛjet punar jalatilamoṭakayādāya oṃ adyāmukagotrāṇām asmatpitṛpitāmahaprapitāmahānām amukāmukāmukaśarmaṇāṃ sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ tathāmukagotrāṇām asmanmātāmahapramātāvṛddhapramātāmahānām amukāmukāmukaśarmaṇāṃ sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ madyakṛtaitan mahālayāparapakṣāntargatapārvaṇaśrāddhanyūnāti riktaparipūrṇārthaṃ yad deyam annādikaṃ dravyaṃ yathā nāma daivataṃ nānānāmagotrebhyo nānāśarmabhyo brāhmaṇebhyo dātum aham utsṛje oṃ vāje vāje iti maṃtreṇa pitrādim visarjayet oṃ purūravo mādravo nāmāno viśvedevāḥ prīyantām iti viśvedevavisarjanaṃ , tato devatābhya iti triḥ paṭhet , apasavyena dīpācchādanaṃ vidhāya , savyena hastau pādau prakṣālyā'camanaṃ vidadhyāt , yat kṛtaṃ tat sukṛtam astu , yan na kṛtaṃ tad viṣṇoḥ prāsādād (brā)hmaṇa(va)cananāt sarvaṃ paripūrṇam astu , pramādāt kurvatāṃ karma pracyavetādhvareṣu ca , smaraṇād eva (ta)d viṣṇoḥ sampūrṇa syād iti śrutiḥ iti paṭhet , āyu(!) prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca , prayacchantu yathārājyaṃ pitaraḥ śrāddhatarpitā , kāyena vācā manasendriyair (vātum) ātmanā vā prakṛtisvabhāvāt , karomi yad yat sakalaṃ parasyai nārāyanāya ti(?) samarpaye(!) tat , caturbhiś ca caturbhiś ca dvābhyāṃ paṃcabhir eva ca hūyate ca punar dvābhyāṃ same viṣṇuḥ prasīdatu || ❁ || (fol. 13v7-14r


Colophon

ity aparapakṣapārvaṇaśrāddhavidhiḥ samāptam sampūrṇam , śrīśāke 1777 śrīsaṃvat 1912 sāla bhādravadi 14 roja 2 ⁅śubham⁆

Microfilm Details

Reel No. E 533/2

Date of Filming 23-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-07-2008