E 533-2 Aparapakṣapārvaṇaśrāddhavidhi
Manuscript culture infobox
Filmed in: E 533/2
Title: Aparapakṣapārvaṇaśrāddhavidhi
Dimensions: 27.2 x 11.2 cm x 14 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1777
Acc No.:
Remarks:
Reel No. E 533-2
Title Aparapakṣapārvaṇaśrāddhavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.2 x 11.2 cm
Binding Hole
Folios 14
Lines per Folio 8-10
Foliation figures in the upper left and lower right margins; syllables pā śrā in the left and śrīḥ in the right
Date of Copying ŚS 1777
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha pārvaṇaśrāddhavidhir likhyate ||
tatra prathamaṃ brāhmaṇānāṃ nimaṃtraṇam ||
gomayopalipte prāṃgaṇe dīpaṃ prajvālya pūrvābhimukho bhūtvā viśvedevabrāhmaṇau prathabhaṃ(!) nimaṃtrayet , tāṃbūlādikaṃ viprahaste datvā svavāmapāṇinā vipradakṣiṇajānu spṛṣṭvā svadakṣiṇajānu ca pātayitvā svadakṣiṇahastenādhomukhena satāṃbūlādikam uttānaṃ viprahastaṃ gṛhitvā oṃ aghetyādi amukagotrāṇām asmatpitṛpitāmahaprapitāmahānām amukā'mukā'mukaśarmarṇāṃ(!) sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ śrāddhasaṃbaṃdhināṃ viśveṣāṃ devānāṃ purūravo mādravo nāmnām adyakarttavyamahālayāparapakṣāntargatapārvaṇaśrāddhe anena tāṃbūlapuṣpākṣatena tvaṃ mayā nimaṃtritaḥ oṃ nimaṃtrito 'smīti prativacanam punas tat sarvaṃ pūrvavad vidhāya , oṃ adyetyādi amukagotrāṇām asmanmātāmahapramātāmahapramātāmahānām amukā'mukaśarmanāṃ sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ śrāddhasaṃbaṃdhīnāṃ viśveṣāṃ devānāṃ purūravo mādravo nāmnām adyakarttavyamahālayāparapakṣāntargatapārvaṇaśrāddhe anena tāṃbūlapuṣpākṣatena tvaṃ mayā nimaṃtritaḥ (fol. 1v1-2r1)
End
'mukaśarmaṇe brāhmaṇāya tubhyam ahaṃ saṃpradade iti brāhmaṇakare utsṛjet punar jalatilamoṭakayādāya oṃ adyāmukagotrāṇām asmatpitṛpitāmahaprapitāmahānām amukāmukāmukaśarmaṇāṃ sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ tathāmukagotrāṇām asmanmātāmahapramātāvṛddhapramātāmahānām amukāmukāmukaśarmaṇāṃ sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ madyakṛtaitan mahālayāparapakṣāntargatapārvaṇaśrāddhanyūnāti riktaparipūrṇārthaṃ yad deyam annādikaṃ dravyaṃ yathā nāma daivataṃ nānānāmagotrebhyo nānāśarmabhyo brāhmaṇebhyo dātum aham utsṛje oṃ vāje vāje iti maṃtreṇa pitrādim visarjayet oṃ purūravo mādravo nāmāno viśvedevāḥ prīyantām iti viśvedevavisarjanaṃ , tato devatābhya iti triḥ paṭhet , apasavyena dīpācchādanaṃ vidhāya , savyena hastau pādau prakṣālyā'camanaṃ vidadhyāt , yat kṛtaṃ tat sukṛtam astu , yan na kṛtaṃ tad viṣṇoḥ prāsādād (brā)hmaṇa(va)cananāt sarvaṃ paripūrṇam astu , pramādāt kurvatāṃ karma pracyavetādhvareṣu ca , smaraṇād eva (ta)d viṣṇoḥ sampūrṇa syād iti śrutiḥ iti paṭhet , āyu(!) prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca , prayacchantu yathārājyaṃ pitaraḥ śrāddhatarpitā , kāyena vācā manasendriyair (vātum) ātmanā vā prakṛtisvabhāvāt , karomi yad yat sakalaṃ parasyai nārāyanāya ti(?) samarpaye(!) tat , caturbhiś ca caturbhiś ca dvābhyāṃ paṃcabhir eva ca hūyate ca punar dvābhyāṃ same viṣṇuḥ prasīdatu || ❁ || (fol. 13v7-14r
Colophon
ity aparapakṣapārvaṇaśrāddhavidhiḥ samāptam sampūrṇam , śrīśāke 1777 śrīsaṃvat 1912 sāla bhādravadi 14 roja 2 ⁅śubham⁆
Microfilm Details
Reel No. E 533/2
Date of Filming 23-05-1978
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 07-07-2008